Declension table of ?vātagajāṅkuśa

Deva

MasculineSingularDualPlural
Nominativevātagajāṅkuśaḥ vātagajāṅkuśau vātagajāṅkuśāḥ
Vocativevātagajāṅkuśa vātagajāṅkuśau vātagajāṅkuśāḥ
Accusativevātagajāṅkuśam vātagajāṅkuśau vātagajāṅkuśān
Instrumentalvātagajāṅkuśena vātagajāṅkuśābhyām vātagajāṅkuśaiḥ vātagajāṅkuśebhiḥ
Dativevātagajāṅkuśāya vātagajāṅkuśābhyām vātagajāṅkuśebhyaḥ
Ablativevātagajāṅkuśāt vātagajāṅkuśābhyām vātagajāṅkuśebhyaḥ
Genitivevātagajāṅkuśasya vātagajāṅkuśayoḥ vātagajāṅkuśānām
Locativevātagajāṅkuśe vātagajāṅkuśayoḥ vātagajāṅkuśeṣu

Compound vātagajāṅkuśa -

Adverb -vātagajāṅkuśam -vātagajāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria