Declension table of ?vātagāmin

Deva

MasculineSingularDualPlural
Nominativevātagāmī vātagāminau vātagāminaḥ
Vocativevātagāmin vātagāminau vātagāminaḥ
Accusativevātagāminam vātagāminau vātagāminaḥ
Instrumentalvātagāminā vātagāmibhyām vātagāmibhiḥ
Dativevātagāmine vātagāmibhyām vātagāmibhyaḥ
Ablativevātagāminaḥ vātagāmibhyām vātagāmibhyaḥ
Genitivevātagāminaḥ vātagāminoḥ vātagāminām
Locativevātagāmini vātagāminoḥ vātagāmiṣu

Compound vātagāmi -

Adverb -vātagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria