Declension table of ?vātagaṇḍā

Deva

FeminineSingularDualPlural
Nominativevātagaṇḍā vātagaṇḍe vātagaṇḍāḥ
Vocativevātagaṇḍe vātagaṇḍe vātagaṇḍāḥ
Accusativevātagaṇḍām vātagaṇḍe vātagaṇḍāḥ
Instrumentalvātagaṇḍayā vātagaṇḍābhyām vātagaṇḍābhiḥ
Dativevātagaṇḍāyai vātagaṇḍābhyām vātagaṇḍābhyaḥ
Ablativevātagaṇḍāyāḥ vātagaṇḍābhyām vātagaṇḍābhyaḥ
Genitivevātagaṇḍāyāḥ vātagaṇḍayoḥ vātagaṇḍānām
Locativevātagaṇḍāyām vātagaṇḍayoḥ vātagaṇḍāsu

Adverb -vātagaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria