Declension table of ?vātagaṇḍa

Deva

NeuterSingularDualPlural
Nominativevātagaṇḍam vātagaṇḍe vātagaṇḍāni
Vocativevātagaṇḍa vātagaṇḍe vātagaṇḍāni
Accusativevātagaṇḍam vātagaṇḍe vātagaṇḍāni
Instrumentalvātagaṇḍena vātagaṇḍābhyām vātagaṇḍaiḥ
Dativevātagaṇḍāya vātagaṇḍābhyām vātagaṇḍebhyaḥ
Ablativevātagaṇḍāt vātagaṇḍābhyām vātagaṇḍebhyaḥ
Genitivevātagaṇḍasya vātagaṇḍayoḥ vātagaṇḍānām
Locativevātagaṇḍe vātagaṇḍayoḥ vātagaṇḍeṣu

Compound vātagaṇḍa -

Adverb -vātagaṇḍam -vātagaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria