Declension table of ?vātadhrājigati_ā

Deva

FeminineSingularDualPlural
Nominativevātadhrājigati_ā vātadhrājigati_e vātadhrājigati_āḥ
Vocativevātadhrājigati_e vātadhrājigati_e vātadhrājigati_āḥ
Accusativevātadhrājigati_ām vātadhrājigati_e vātadhrājigati_āḥ
Instrumentalvātadhrājigati_ayā vātadhrājigati_ābhyām vātadhrājigati_ābhiḥ
Dativevātadhrājigati_āyai vātadhrājigati_ābhyām vātadhrājigati_ābhyaḥ
Ablativevātadhrājigati_āyāḥ vātadhrājigati_ābhyām vātadhrājigati_ābhyaḥ
Genitivevātadhrājigati_āyāḥ vātadhrājigati_ayoḥ vātadhrājigati_ānām
Locativevātadhrājigati_āyām vātadhrājigati_ayoḥ vātadhrājigati_āsu

Adverb -vātadhrājigati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria