Declension table of ?vātadhrājigati

Deva

MasculineSingularDualPlural
Nominativevātadhrājigatiḥ vātadhrājigatī vātadhrājigatayaḥ
Vocativevātadhrājigate vātadhrājigatī vātadhrājigatayaḥ
Accusativevātadhrājigatim vātadhrājigatī vātadhrājigatīn
Instrumentalvātadhrājigatinā vātadhrājigatibhyām vātadhrājigatibhiḥ
Dativevātadhrājigataye vātadhrājigatibhyām vātadhrājigatibhyaḥ
Ablativevātadhrājigateḥ vātadhrājigatibhyām vātadhrājigatibhyaḥ
Genitivevātadhrājigateḥ vātadhrājigatyoḥ vātadhrājigatīnām
Locativevātadhrājigatau vātadhrājigatyoḥ vātadhrājigatiṣu

Compound vātadhrājigati -

Adverb -vātadhrājigati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria