Declension table of ?vātacodita

Deva

NeuterSingularDualPlural
Nominativevātacoditam vātacodite vātacoditāni
Vocativevātacodita vātacodite vātacoditāni
Accusativevātacoditam vātacodite vātacoditāni
Instrumentalvātacoditena vātacoditābhyām vātacoditaiḥ
Dativevātacoditāya vātacoditābhyām vātacoditebhyaḥ
Ablativevātacoditāt vātacoditābhyām vātacoditebhyaḥ
Genitivevātacoditasya vātacoditayoḥ vātacoditānām
Locativevātacodite vātacoditayoḥ vātacoditeṣu

Compound vātacodita -

Adverb -vātacoditam -vātacoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria