Declension table of ?vātacodita

Deva

MasculineSingularDualPlural
Nominativevātacoditaḥ vātacoditau vātacoditāḥ
Vocativevātacodita vātacoditau vātacoditāḥ
Accusativevātacoditam vātacoditau vātacoditān
Instrumentalvātacoditena vātacoditābhyām vātacoditaiḥ vātacoditebhiḥ
Dativevātacoditāya vātacoditābhyām vātacoditebhyaḥ
Ablativevātacoditāt vātacoditābhyām vātacoditebhyaḥ
Genitivevātacoditasya vātacoditayoḥ vātacoditānām
Locativevātacodite vātacoditayoḥ vātacoditeṣu

Compound vātacodita -

Adverb -vātacoditam -vātacoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria