Declension table of ?vātacadā

Deva

FeminineSingularDualPlural
Nominativevātacadā vātacade vātacadāḥ
Vocativevātacade vātacade vātacadāḥ
Accusativevātacadām vātacade vātacadāḥ
Instrumentalvātacadayā vātacadābhyām vātacadābhiḥ
Dativevātacadāyai vātacadābhyām vātacadābhyaḥ
Ablativevātacadāyāḥ vātacadābhyām vātacadābhyaḥ
Genitivevātacadāyāḥ vātacadayoḥ vātacadānām
Locativevātacadāyām vātacadayoḥ vātacadāsu

Adverb -vātacadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria