Declension table of ?vātacada

Deva

NeuterSingularDualPlural
Nominativevātacadam vātacade vātacadāni
Vocativevātacada vātacade vātacadāni
Accusativevātacadam vātacade vātacadāni
Instrumentalvātacadena vātacadābhyām vātacadaiḥ
Dativevātacadāya vātacadābhyām vātacadebhyaḥ
Ablativevātacadāt vātacadābhyām vātacadebhyaḥ
Genitivevātacadasya vātacadayoḥ vātacadānām
Locativevātacade vātacadayoḥ vātacadeṣu

Compound vātacada -

Adverb -vātacadam -vātacadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria