Declension table of ?vātacada

Deva

MasculineSingularDualPlural
Nominativevātacadaḥ vātacadau vātacadāḥ
Vocativevātacada vātacadau vātacadāḥ
Accusativevātacadam vātacadau vātacadān
Instrumentalvātacadena vātacadābhyām vātacadaiḥ vātacadebhiḥ
Dativevātacadāya vātacadābhyām vātacadebhyaḥ
Ablativevātacadāt vātacadābhyām vātacadebhyaḥ
Genitivevātacadasya vātacadayoḥ vātacadānām
Locativevātacade vātacadayoḥ vātacadeṣu

Compound vātacada -

Adverb -vātacadam -vātacadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria