Declension table of ?vātabhakṣā

Deva

FeminineSingularDualPlural
Nominativevātabhakṣā vātabhakṣe vātabhakṣāḥ
Vocativevātabhakṣe vātabhakṣe vātabhakṣāḥ
Accusativevātabhakṣām vātabhakṣe vātabhakṣāḥ
Instrumentalvātabhakṣayā vātabhakṣābhyām vātabhakṣābhiḥ
Dativevātabhakṣāyai vātabhakṣābhyām vātabhakṣābhyaḥ
Ablativevātabhakṣāyāḥ vātabhakṣābhyām vātabhakṣābhyaḥ
Genitivevātabhakṣāyāḥ vātabhakṣayoḥ vātabhakṣāṇām
Locativevātabhakṣāyām vātabhakṣayoḥ vātabhakṣāsu

Adverb -vātabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria