Declension table of ?vātabhakṣa

Deva

NeuterSingularDualPlural
Nominativevātabhakṣam vātabhakṣe vātabhakṣāṇi
Vocativevātabhakṣa vātabhakṣe vātabhakṣāṇi
Accusativevātabhakṣam vātabhakṣe vātabhakṣāṇi
Instrumentalvātabhakṣeṇa vātabhakṣābhyām vātabhakṣaiḥ
Dativevātabhakṣāya vātabhakṣābhyām vātabhakṣebhyaḥ
Ablativevātabhakṣāt vātabhakṣābhyām vātabhakṣebhyaḥ
Genitivevātabhakṣasya vātabhakṣayoḥ vātabhakṣāṇām
Locativevātabhakṣe vātabhakṣayoḥ vātabhakṣeṣu

Compound vātabhakṣa -

Adverb -vātabhakṣam -vātabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria