Declension table of ?vātabahulā

Deva

FeminineSingularDualPlural
Nominativevātabahulā vātabahule vātabahulāḥ
Vocativevātabahule vātabahule vātabahulāḥ
Accusativevātabahulām vātabahule vātabahulāḥ
Instrumentalvātabahulayā vātabahulābhyām vātabahulābhiḥ
Dativevātabahulāyai vātabahulābhyām vātabahulābhyaḥ
Ablativevātabahulāyāḥ vātabahulābhyām vātabahulābhyaḥ
Genitivevātabahulāyāḥ vātabahulayoḥ vātabahulānām
Locativevātabahulāyām vātabahulayoḥ vātabahulāsu

Adverb -vātabahulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria