Declension table of ?vātāśva

Deva

MasculineSingularDualPlural
Nominativevātāśvaḥ vātāśvau vātāśvāḥ
Vocativevātāśva vātāśvau vātāśvāḥ
Accusativevātāśvam vātāśvau vātāśvān
Instrumentalvātāśvena vātāśvābhyām vātāśvaiḥ vātāśvebhiḥ
Dativevātāśvāya vātāśvābhyām vātāśvebhyaḥ
Ablativevātāśvāt vātāśvābhyām vātāśvebhyaḥ
Genitivevātāśvasya vātāśvayoḥ vātāśvānām
Locativevātāśve vātāśvayoḥ vātāśveṣu

Compound vātāśva -

Adverb -vātāśvam -vātāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria