Declension table of ?vātāśin

Deva

MasculineSingularDualPlural
Nominativevātāśī vātāśinau vātāśinaḥ
Vocativevātāśin vātāśinau vātāśinaḥ
Accusativevātāśinam vātāśinau vātāśinaḥ
Instrumentalvātāśinā vātāśibhyām vātāśibhiḥ
Dativevātāśine vātāśibhyām vātāśibhyaḥ
Ablativevātāśinaḥ vātāśibhyām vātāśibhyaḥ
Genitivevātāśinaḥ vātāśinoḥ vātāśinām
Locativevātāśini vātāśinoḥ vātāśiṣu

Compound vātāśi -

Adverb -vātāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria