Declension table of ?vātāyanasthā

Deva

FeminineSingularDualPlural
Nominativevātāyanasthā vātāyanasthe vātāyanasthāḥ
Vocativevātāyanasthe vātāyanasthe vātāyanasthāḥ
Accusativevātāyanasthām vātāyanasthe vātāyanasthāḥ
Instrumentalvātāyanasthayā vātāyanasthābhyām vātāyanasthābhiḥ
Dativevātāyanasthāyai vātāyanasthābhyām vātāyanasthābhyaḥ
Ablativevātāyanasthāyāḥ vātāyanasthābhyām vātāyanasthābhyaḥ
Genitivevātāyanasthāyāḥ vātāyanasthayoḥ vātāyanasthānām
Locativevātāyanasthāyām vātāyanasthayoḥ vātāyanasthāsu

Adverb -vātāyanastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria