Declension table of ?vātāyanastha

Deva

NeuterSingularDualPlural
Nominativevātāyanastham vātāyanasthe vātāyanasthāni
Vocativevātāyanastha vātāyanasthe vātāyanasthāni
Accusativevātāyanastham vātāyanasthe vātāyanasthāni
Instrumentalvātāyanasthena vātāyanasthābhyām vātāyanasthaiḥ
Dativevātāyanasthāya vātāyanasthābhyām vātāyanasthebhyaḥ
Ablativevātāyanasthāt vātāyanasthābhyām vātāyanasthebhyaḥ
Genitivevātāyanasthasya vātāyanasthayoḥ vātāyanasthānām
Locativevātāyanasthe vātāyanasthayoḥ vātāyanastheṣu

Compound vātāyanastha -

Adverb -vātāyanastham -vātāyanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria