Declension table of ?vātāyanastha

Deva

MasculineSingularDualPlural
Nominativevātāyanasthaḥ vātāyanasthau vātāyanasthāḥ
Vocativevātāyanastha vātāyanasthau vātāyanasthāḥ
Accusativevātāyanastham vātāyanasthau vātāyanasthān
Instrumentalvātāyanasthena vātāyanasthābhyām vātāyanasthaiḥ vātāyanasthebhiḥ
Dativevātāyanasthāya vātāyanasthābhyām vātāyanasthebhyaḥ
Ablativevātāyanasthāt vātāyanasthābhyām vātāyanasthebhyaḥ
Genitivevātāyanasthasya vātāyanasthayoḥ vātāyanasthānām
Locativevātāyanasthe vātāyanasthayoḥ vātāyanastheṣu

Compound vātāyanastha -

Adverb -vātāyanastham -vātāyanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria