Declension table of ?vātāyanagatā

Deva

FeminineSingularDualPlural
Nominativevātāyanagatā vātāyanagate vātāyanagatāḥ
Vocativevātāyanagate vātāyanagate vātāyanagatāḥ
Accusativevātāyanagatām vātāyanagate vātāyanagatāḥ
Instrumentalvātāyanagatayā vātāyanagatābhyām vātāyanagatābhiḥ
Dativevātāyanagatāyai vātāyanagatābhyām vātāyanagatābhyaḥ
Ablativevātāyanagatāyāḥ vātāyanagatābhyām vātāyanagatābhyaḥ
Genitivevātāyanagatāyāḥ vātāyanagatayoḥ vātāyanagatānām
Locativevātāyanagatāyām vātāyanagatayoḥ vātāyanagatāsu

Adverb -vātāyanagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria