Declension table of ?vātāyanagata

Deva

NeuterSingularDualPlural
Nominativevātāyanagatam vātāyanagate vātāyanagatāni
Vocativevātāyanagata vātāyanagate vātāyanagatāni
Accusativevātāyanagatam vātāyanagate vātāyanagatāni
Instrumentalvātāyanagatena vātāyanagatābhyām vātāyanagataiḥ
Dativevātāyanagatāya vātāyanagatābhyām vātāyanagatebhyaḥ
Ablativevātāyanagatāt vātāyanagatābhyām vātāyanagatebhyaḥ
Genitivevātāyanagatasya vātāyanagatayoḥ vātāyanagatānām
Locativevātāyanagate vātāyanagatayoḥ vātāyanagateṣu

Compound vātāyanagata -

Adverb -vātāyanagatam -vātāyanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria