Declension table of vātāyana

Deva

NeuterSingularDualPlural
Nominativevātāyanam vātāyane vātāyanāni
Vocativevātāyana vātāyane vātāyanāni
Accusativevātāyanam vātāyane vātāyanāni
Instrumentalvātāyanena vātāyanābhyām vātāyanaiḥ
Dativevātāyanāya vātāyanābhyām vātāyanebhyaḥ
Ablativevātāyanāt vātāyanābhyām vātāyanebhyaḥ
Genitivevātāyanasya vātāyanayoḥ vātāyanānām
Locativevātāyane vātāyanayoḥ vātāyaneṣu

Compound vātāyana -

Adverb -vātāyanam -vātāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria