Declension table of ?vātāvatā

Deva

FeminineSingularDualPlural
Nominativevātāvatā vātāvate vātāvatāḥ
Vocativevātāvate vātāvate vātāvatāḥ
Accusativevātāvatām vātāvate vātāvatāḥ
Instrumentalvātāvatayā vātāvatābhyām vātāvatābhiḥ
Dativevātāvatāyai vātāvatābhyām vātāvatābhyaḥ
Ablativevātāvatāyāḥ vātāvatābhyām vātāvatābhyaḥ
Genitivevātāvatāyāḥ vātāvatayoḥ vātāvatānām
Locativevātāvatāyām vātāvatayoḥ vātāvatāsu

Adverb -vātāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria