Declension table of ?vātāvat

Deva

MasculineSingularDualPlural
Nominativevātāvān vātāvantau vātāvantaḥ
Vocativevātāvan vātāvantau vātāvantaḥ
Accusativevātāvantam vātāvantau vātāvataḥ
Instrumentalvātāvatā vātāvadbhyām vātāvadbhiḥ
Dativevātāvate vātāvadbhyām vātāvadbhyaḥ
Ablativevātāvataḥ vātāvadbhyām vātāvadbhyaḥ
Genitivevātāvataḥ vātāvatoḥ vātāvatām
Locativevātāvati vātāvatoḥ vātāvatsu

Compound vātāvat -

Adverb -vātāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria