Declension table of ?vātāvalī

Deva

FeminineSingularDualPlural
Nominativevātāvalī vātāvalyau vātāvalyaḥ
Vocativevātāvali vātāvalyau vātāvalyaḥ
Accusativevātāvalīm vātāvalyau vātāvalīḥ
Instrumentalvātāvalyā vātāvalībhyām vātāvalībhiḥ
Dativevātāvalyai vātāvalībhyām vātāvalībhyaḥ
Ablativevātāvalyāḥ vātāvalībhyām vātāvalībhyaḥ
Genitivevātāvalyāḥ vātāvalyoḥ vātāvalīnām
Locativevātāvalyām vātāvalyoḥ vātāvalīṣu

Compound vātāvali - vātāvalī -

Adverb -vātāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria