Declension table of ?vātātman

Deva

NeuterSingularDualPlural
Nominativevātātma vātātmanī vātātmāni
Vocativevātātman vātātma vātātmanī vātātmāni
Accusativevātātma vātātmanī vātātmāni
Instrumentalvātātmanā vātātmabhyām vātātmabhiḥ
Dativevātātmane vātātmabhyām vātātmabhyaḥ
Ablativevātātmanaḥ vātātmabhyām vātātmabhyaḥ
Genitivevātātmanaḥ vātātmanoḥ vātātmanām
Locativevātātmani vātātmanoḥ vātātmasu

Compound vātātma -

Adverb -vātātma -vātātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria