Declension table of ?vātātman

Deva

MasculineSingularDualPlural
Nominativevātātmā vātātmānau vātātmānaḥ
Vocativevātātman vātātmānau vātātmānaḥ
Accusativevātātmānam vātātmānau vātātmanaḥ
Instrumentalvātātmanā vātātmabhyām vātātmabhiḥ
Dativevātātmane vātātmabhyām vātātmabhyaḥ
Ablativevātātmanaḥ vātātmabhyām vātātmabhyaḥ
Genitivevātātmanaḥ vātātmanoḥ vātātmanām
Locativevātātmani vātātmanoḥ vātātmasu

Compound vātātma -

Adverb -vātātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria