Declension table of ?vātātmakā

Deva

FeminineSingularDualPlural
Nominativevātātmakā vātātmake vātātmakāḥ
Vocativevātātmake vātātmake vātātmakāḥ
Accusativevātātmakām vātātmake vātātmakāḥ
Instrumentalvātātmakayā vātātmakābhyām vātātmakābhiḥ
Dativevātātmakāyai vātātmakābhyām vātātmakābhyaḥ
Ablativevātātmakāyāḥ vātātmakābhyām vātātmakābhyaḥ
Genitivevātātmakāyāḥ vātātmakayoḥ vātātmakānām
Locativevātātmakāyām vātātmakayoḥ vātātmakāsu

Adverb -vātātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria