Declension table of ?vātātmaka

Deva

NeuterSingularDualPlural
Nominativevātātmakam vātātmake vātātmakāni
Vocativevātātmaka vātātmake vātātmakāni
Accusativevātātmakam vātātmake vātātmakāni
Instrumentalvātātmakena vātātmakābhyām vātātmakaiḥ
Dativevātātmakāya vātātmakābhyām vātātmakebhyaḥ
Ablativevātātmakāt vātātmakābhyām vātātmakebhyaḥ
Genitivevātātmakasya vātātmakayoḥ vātātmakānām
Locativevātātmake vātātmakayoḥ vātātmakeṣu

Compound vātātmaka -

Adverb -vātātmakam -vātātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria