Declension table of ?vātātapika

Deva

NeuterSingularDualPlural
Nominativevātātapikam vātātapike vātātapikāni
Vocativevātātapika vātātapike vātātapikāni
Accusativevātātapikam vātātapike vātātapikāni
Instrumentalvātātapikena vātātapikābhyām vātātapikaiḥ
Dativevātātapikāya vātātapikābhyām vātātapikebhyaḥ
Ablativevātātapikāt vātātapikābhyām vātātapikebhyaḥ
Genitivevātātapikasya vātātapikayoḥ vātātapikānām
Locativevātātapike vātātapikayoḥ vātātapikeṣu

Compound vātātapika -

Adverb -vātātapikam -vātātapikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria