Declension table of ?vātātapika

Deva

MasculineSingularDualPlural
Nominativevātātapikaḥ vātātapikau vātātapikāḥ
Vocativevātātapika vātātapikau vātātapikāḥ
Accusativevātātapikam vātātapikau vātātapikān
Instrumentalvātātapikena vātātapikābhyām vātātapikaiḥ vātātapikebhiḥ
Dativevātātapikāya vātātapikābhyām vātātapikebhyaḥ
Ablativevātātapikāt vātātapikābhyām vātātapikebhyaḥ
Genitivevātātapikasya vātātapikayoḥ vātātapikānām
Locativevātātapike vātātapikayoḥ vātātapikeṣu

Compound vātātapika -

Adverb -vātātapikam -vātātapikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria