Declension table of ?vātāsahā

Deva

FeminineSingularDualPlural
Nominativevātāsahā vātāsahe vātāsahāḥ
Vocativevātāsahe vātāsahe vātāsahāḥ
Accusativevātāsahām vātāsahe vātāsahāḥ
Instrumentalvātāsahayā vātāsahābhyām vātāsahābhiḥ
Dativevātāsahāyai vātāsahābhyām vātāsahābhyaḥ
Ablativevātāsahāyāḥ vātāsahābhyām vātāsahābhyaḥ
Genitivevātāsahāyāḥ vātāsahayoḥ vātāsahānām
Locativevātāsahāyām vātāsahayoḥ vātāsahāsu

Adverb -vātāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria