Declension table of ?vātāsaha

Deva

NeuterSingularDualPlural
Nominativevātāsaham vātāsahe vātāsahāni
Vocativevātāsaha vātāsahe vātāsahāni
Accusativevātāsaham vātāsahe vātāsahāni
Instrumentalvātāsahena vātāsahābhyām vātāsahaiḥ
Dativevātāsahāya vātāsahābhyām vātāsahebhyaḥ
Ablativevātāsahāt vātāsahābhyām vātāsahebhyaḥ
Genitivevātāsahasya vātāsahayoḥ vātāsahānām
Locativevātāsahe vātāsahayoḥ vātāsaheṣu

Compound vātāsaha -

Adverb -vātāsaham -vātāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria