Declension table of ?vātāritaṇḍulā

Deva

FeminineSingularDualPlural
Nominativevātāritaṇḍulā vātāritaṇḍule vātāritaṇḍulāḥ
Vocativevātāritaṇḍule vātāritaṇḍule vātāritaṇḍulāḥ
Accusativevātāritaṇḍulām vātāritaṇḍule vātāritaṇḍulāḥ
Instrumentalvātāritaṇḍulayā vātāritaṇḍulābhyām vātāritaṇḍulābhiḥ
Dativevātāritaṇḍulāyai vātāritaṇḍulābhyām vātāritaṇḍulābhyaḥ
Ablativevātāritaṇḍulāyāḥ vātāritaṇḍulābhyām vātāritaṇḍulābhyaḥ
Genitivevātāritaṇḍulāyāḥ vātāritaṇḍulayoḥ vātāritaṇḍulānām
Locativevātāritaṇḍulāyām vātāritaṇḍulayoḥ vātāritaṇḍulāsu

Adverb -vātāritaṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria