Declension table of ?vātāpya

Deva

NeuterSingularDualPlural
Nominativevātāpyam vātāpye vātāpyāni
Vocativevātāpya vātāpye vātāpyāni
Accusativevātāpyam vātāpye vātāpyāni
Instrumentalvātāpyena vātāpyābhyām vātāpyaiḥ
Dativevātāpyāya vātāpyābhyām vātāpyebhyaḥ
Ablativevātāpyāt vātāpyābhyām vātāpyebhyaḥ
Genitivevātāpyasya vātāpyayoḥ vātāpyānām
Locativevātāpye vātāpyayoḥ vātāpyeṣu

Compound vātāpya -

Adverb -vātāpyam -vātāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria