Declension table of ?vātāpidviṣ

Deva

MasculineSingularDualPlural
Nominativevātāpidviṭ vātāpidviṣau vātāpidviṣaḥ
Vocativevātāpidviṭ vātāpidviṣau vātāpidviṣaḥ
Accusativevātāpidviṣam vātāpidviṣau vātāpidviṣaḥ
Instrumentalvātāpidviṣā vātāpidviḍbhyām vātāpidviḍbhiḥ
Dativevātāpidviṣe vātāpidviḍbhyām vātāpidviḍbhyaḥ
Ablativevātāpidviṣaḥ vātāpidviḍbhyām vātāpidviḍbhyaḥ
Genitivevātāpidviṣaḥ vātāpidviṣoḥ vātāpidviṣām
Locativevātāpidviṣi vātāpidviṣoḥ vātāpidviṭsu

Compound vātāpidviṭ -

Adverb -vātāpidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria