Declension table of vātāpi

Deva

MasculineSingularDualPlural
Nominativevātāpiḥ vātāpī vātāpayaḥ
Vocativevātāpe vātāpī vātāpayaḥ
Accusativevātāpim vātāpī vātāpīn
Instrumentalvātāpinā vātāpibhyām vātāpibhiḥ
Dativevātāpaye vātāpibhyām vātāpibhyaḥ
Ablativevātāpeḥ vātāpibhyām vātāpibhyaḥ
Genitivevātāpeḥ vātāpyoḥ vātāpīnām
Locativevātāpau vātāpyoḥ vātāpiṣu

Compound vātāpi -

Adverb -vātāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria