Declension table of ?vātāparjanya

Deva

MasculineSingularDualPlural
Nominativevātāparjanyaḥ vātāparjanyau vātāparjanyāḥ
Vocativevātāparjanya vātāparjanyau vātāparjanyāḥ
Accusativevātāparjanyam vātāparjanyau vātāparjanyān
Instrumentalvātāparjanyena vātāparjanyābhyām vātāparjanyaiḥ vātāparjanyebhiḥ
Dativevātāparjanyāya vātāparjanyābhyām vātāparjanyebhyaḥ
Ablativevātāparjanyāt vātāparjanyābhyām vātāparjanyebhyaḥ
Genitivevātāparjanyasya vātāparjanyayoḥ vātāparjanyānām
Locativevātāparjanye vātāparjanyayoḥ vātāparjanyeṣu

Compound vātāparjanya -

Adverb -vātāparjanyam -vātāparjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria