Declension table of ?vātānulominī

Deva

FeminineSingularDualPlural
Nominativevātānulominī vātānulominyau vātānulominyaḥ
Vocativevātānulomini vātānulominyau vātānulominyaḥ
Accusativevātānulominīm vātānulominyau vātānulominīḥ
Instrumentalvātānulominyā vātānulominībhyām vātānulominībhiḥ
Dativevātānulominyai vātānulominībhyām vātānulominībhyaḥ
Ablativevātānulominyāḥ vātānulominībhyām vātānulominībhyaḥ
Genitivevātānulominyāḥ vātānulominyoḥ vātānulominīnām
Locativevātānulominyām vātānulominyoḥ vātānulominīṣu

Compound vātānulomini - vātānulominī -

Adverb -vātānulomini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria