Declension table of ?vātānulomin

Deva

MasculineSingularDualPlural
Nominativevātānulomī vātānulominau vātānulominaḥ
Vocativevātānulomin vātānulominau vātānulominaḥ
Accusativevātānulominam vātānulominau vātānulominaḥ
Instrumentalvātānulominā vātānulomibhyām vātānulomibhiḥ
Dativevātānulomine vātānulomibhyām vātānulomibhyaḥ
Ablativevātānulominaḥ vātānulomibhyām vātānulomibhyaḥ
Genitivevātānulominaḥ vātānulominoḥ vātānulominām
Locativevātānulomini vātānulominoḥ vātānulomiṣu

Compound vātānulomi -

Adverb -vātānulomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria