Declension table of vātāma

Deva

MasculineSingularDualPlural
Nominativevātāmaḥ vātāmau vātāmāḥ
Vocativevātāma vātāmau vātāmāḥ
Accusativevātāmam vātāmau vātāmān
Instrumentalvātāmena vātāmābhyām vātāmaiḥ vātāmebhiḥ
Dativevātāmāya vātāmābhyām vātāmebhyaḥ
Ablativevātāmāt vātāmābhyām vātāmebhyaḥ
Genitivevātāmasya vātāmayoḥ vātāmānām
Locativevātāme vātāmayoḥ vātāmeṣu

Compound vātāma -

Adverb -vātāmam -vātāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria