Declension table of ?vātālī

Deva

FeminineSingularDualPlural
Nominativevātālī vātālyau vātālyaḥ
Vocativevātāli vātālyau vātālyaḥ
Accusativevātālīm vātālyau vātālīḥ
Instrumentalvātālyā vātālībhyām vātālībhiḥ
Dativevātālyai vātālībhyām vātālībhyaḥ
Ablativevātālyāḥ vātālībhyām vātālībhyaḥ
Genitivevātālyāḥ vātālyoḥ vātālīnām
Locativevātālyām vātālyoḥ vātālīṣu

Compound vātāli - vātālī -

Adverb -vātāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria