Declension table of ?vātāhati

Deva

FeminineSingularDualPlural
Nominativevātāhatiḥ vātāhatī vātāhatayaḥ
Vocativevātāhate vātāhatī vātāhatayaḥ
Accusativevātāhatim vātāhatī vātāhatīḥ
Instrumentalvātāhatyā vātāhatibhyām vātāhatibhiḥ
Dativevātāhatyai vātāhataye vātāhatibhyām vātāhatibhyaḥ
Ablativevātāhatyāḥ vātāhateḥ vātāhatibhyām vātāhatibhyaḥ
Genitivevātāhatyāḥ vātāhateḥ vātāhatyoḥ vātāhatīnām
Locativevātāhatyām vātāhatau vātāhatyoḥ vātāhatiṣu

Compound vātāhati -

Adverb -vātāhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria