Declension table of ?vātāhatā

Deva

FeminineSingularDualPlural
Nominativevātāhatā vātāhate vātāhatāḥ
Vocativevātāhate vātāhate vātāhatāḥ
Accusativevātāhatām vātāhate vātāhatāḥ
Instrumentalvātāhatayā vātāhatābhyām vātāhatābhiḥ
Dativevātāhatāyai vātāhatābhyām vātāhatābhyaḥ
Ablativevātāhatāyāḥ vātāhatābhyām vātāhatābhyaḥ
Genitivevātāhatāyāḥ vātāhatayoḥ vātāhatānām
Locativevātāhatāyām vātāhatayoḥ vātāhatāsu

Adverb -vātāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria