Declension table of ?vātāgra

Deva

NeuterSingularDualPlural
Nominativevātāgram vātāgre vātāgrāṇi
Vocativevātāgra vātāgre vātāgrāṇi
Accusativevātāgram vātāgre vātāgrāṇi
Instrumentalvātāgreṇa vātāgrābhyām vātāgraiḥ
Dativevātāgrāya vātāgrābhyām vātāgrebhyaḥ
Ablativevātāgrāt vātāgrābhyām vātāgrebhyaḥ
Genitivevātāgrasya vātāgrayoḥ vātāgrāṇām
Locativevātāgre vātāgrayoḥ vātāgreṣu

Compound vātāgra -

Adverb -vātāgram -vātāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria