Declension table of ?vātāgarīyā

Deva

FeminineSingularDualPlural
Nominativevātāgarīyā vātāgarīye vātāgarīyāḥ
Vocativevātāgarīye vātāgarīye vātāgarīyāḥ
Accusativevātāgarīyām vātāgarīye vātāgarīyāḥ
Instrumentalvātāgarīyayā vātāgarīyābhyām vātāgarīyābhiḥ
Dativevātāgarīyāyai vātāgarīyābhyām vātāgarīyābhyaḥ
Ablativevātāgarīyāyāḥ vātāgarīyābhyām vātāgarīyābhyaḥ
Genitivevātāgarīyāyāḥ vātāgarīyayoḥ vātāgarīyāṇām
Locativevātāgarīyāyām vātāgarīyayoḥ vātāgarīyāsu

Adverb -vātāgarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria