Declension table of ?vātāgarīya

Deva

MasculineSingularDualPlural
Nominativevātāgarīyaḥ vātāgarīyau vātāgarīyāḥ
Vocativevātāgarīya vātāgarīyau vātāgarīyāḥ
Accusativevātāgarīyam vātāgarīyau vātāgarīyān
Instrumentalvātāgarīyeṇa vātāgarīyābhyām vātāgarīyaiḥ vātāgarīyebhiḥ
Dativevātāgarīyāya vātāgarīyābhyām vātāgarīyebhyaḥ
Ablativevātāgarīyāt vātāgarīyābhyām vātāgarīyebhyaḥ
Genitivevātāgarīyasya vātāgarīyayoḥ vātāgarīyāṇām
Locativevātāgarīye vātāgarīyayoḥ vātāgarīyeṣu

Compound vātāgarīya -

Adverb -vātāgarīyam -vātāgarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria