Declension table of ?vātāgara

Deva

NeuterSingularDualPlural
Nominativevātāgaram vātāgare vātāgarāṇi
Vocativevātāgara vātāgare vātāgarāṇi
Accusativevātāgaram vātāgare vātāgarāṇi
Instrumentalvātāgareṇa vātāgarābhyām vātāgaraiḥ
Dativevātāgarāya vātāgarābhyām vātāgarebhyaḥ
Ablativevātāgarāt vātāgarābhyām vātāgarebhyaḥ
Genitivevātāgarasya vātāgarayoḥ vātāgarāṇām
Locativevātāgare vātāgarayoḥ vātāgareṣu

Compound vātāgara -

Adverb -vātāgaram -vātāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria