Declension table of ?vātāṭa

Deva

MasculineSingularDualPlural
Nominativevātāṭaḥ vātāṭau vātāṭāḥ
Vocativevātāṭa vātāṭau vātāṭāḥ
Accusativevātāṭam vātāṭau vātāṭān
Instrumentalvātāṭena vātāṭābhyām vātāṭaiḥ vātāṭebhiḥ
Dativevātāṭāya vātāṭābhyām vātāṭebhyaḥ
Ablativevātāṭāt vātāṭābhyām vātāṭebhyaḥ
Genitivevātāṭasya vātāṭayoḥ vātāṭānām
Locativevātāṭe vātāṭayoḥ vātāṭeṣu

Compound vātāṭa -

Adverb -vātāṭam -vātāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria