Declension table of vātaṇḍyāyanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaṇḍyāyanī | vātaṇḍyāyanyau | vātaṇḍyāyanyaḥ |
Vocative | vātaṇḍyāyani | vātaṇḍyāyanyau | vātaṇḍyāyanyaḥ |
Accusative | vātaṇḍyāyanīm | vātaṇḍyāyanyau | vātaṇḍyāyanīḥ |
Instrumental | vātaṇḍyāyanyā | vātaṇḍyāyanībhyām | vātaṇḍyāyanībhiḥ |
Dative | vātaṇḍyāyanyai | vātaṇḍyāyanībhyām | vātaṇḍyāyanībhyaḥ |
Ablative | vātaṇḍyāyanyāḥ | vātaṇḍyāyanībhyām | vātaṇḍyāyanībhyaḥ |
Genitive | vātaṇḍyāyanyāḥ | vātaṇḍyāyanyoḥ | vātaṇḍyāyanīnām |
Locative | vātaṇḍyāyanyām | vātaṇḍyāyanyoḥ | vātaṇḍyāyanīṣu |