Declension table of ?vātaṇḍyāyanī

Deva

FeminineSingularDualPlural
Nominativevātaṇḍyāyanī vātaṇḍyāyanyau vātaṇḍyāyanyaḥ
Vocativevātaṇḍyāyani vātaṇḍyāyanyau vātaṇḍyāyanyaḥ
Accusativevātaṇḍyāyanīm vātaṇḍyāyanyau vātaṇḍyāyanīḥ
Instrumentalvātaṇḍyāyanyā vātaṇḍyāyanībhyām vātaṇḍyāyanībhiḥ
Dativevātaṇḍyāyanyai vātaṇḍyāyanībhyām vātaṇḍyāyanībhyaḥ
Ablativevātaṇḍyāyanyāḥ vātaṇḍyāyanībhyām vātaṇḍyāyanībhyaḥ
Genitivevātaṇḍyāyanyāḥ vātaṇḍyāyanyoḥ vātaṇḍyāyanīnām
Locativevātaṇḍyāyanyām vātaṇḍyāyanyoḥ vātaṇḍyāyanīṣu

Compound vātaṇḍyāyani - vātaṇḍyāyanī -

Adverb -vātaṇḍyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria